A 57-21(5) Śrīdevībṛhaccarcāstava

Manuscript culture infobox

Filmed in: A 57/21
Title: Devībṛhaccaryāstotra
Dimensions: 31.5 x 4 cm x 31 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1607
Remarks:

Reel No. A 57-21e

Title Carcāstava

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 31.5 x 4.0 cm

Binding Hole 1

Folios 31

Lines per Folio 4-5

Foliation letters in the left margin of the verso

Place of Deposite NAK

Accession No. 1-1607

Manuscript Features

Marginal additions by the scribe.

Excerpts

Beginning

❖ oṃ namas tripurāyai ||

saundaryavibhramabhūvo(!) bhuvanādhipatya-
sampatya kalpataravas tripure jayanti |
ete kavitvakumudaprakarāvabodha--
pūrṇṇendavas tvayi jagajjanani praṇāmā(!) || 1 ||

devi stutivyatikare kṛtabuddhayas te
vācaspatiprabhṛtayo bhija(ṇḍī)bhavanti |
tasmān nisarggajaḍimā katamo ham atra
stotraṃ tava tripuratāpanapatni katum(!) || 2 ||

mātas tathāpi bhavatī(!) bhavatīvratāpa-
vicchittaye stutimahārṇṇavakarṇṇadhāraḥ |
(śro)tum bhavāni sa bhavaccaraṇāravinda-
bha(kti)grahaḥ kim api māṃ mukharīkaroti || 3 || (fol. 1v1-) (exp. 009)


End

sarvvāṇi sarvvajanavanditapādapadme
padmacchadadyutivilambitanetralakṣmi |
niṣpāpamūrttijanamānasarājahaṅsaṃ(!)
haṅsa(!) tvam āpadam enekavidhāñ(!) janasya || 25 ||

tvaṃ vyāpinīti sumanā iti kuṇḍaleti
tvaṅ kāminīti kamaleti kalāvateti |
tvaṃ mālinīti lalitety a[[ma]]rājiteti || 26 || (fol. 4r3-4v1) (exp. 011-012)


Colophon

iti śrīdevyāyā bṛhaccarcca(!)stavaḥ || ○ || (fol. 4v1-2) (exp. 012)


Microfilm Details

Reel No. A 57/21

Date of Filming 03-11-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 2005