A 57-21(5) Śrīdevībṛhaccarcāstava
Manuscript culture infobox
Filmed in: A 57/21
Title: Devībṛhaccaryāstotra
Dimensions: 31.5 x 4 cm x 31 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1607
Remarks:
Reel No. A 57-21e
Title Carcāstava
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 31.5 x 4.0 cm
Binding Hole 1
Folios 31
Lines per Folio 4-5
Foliation letters in the left margin of the verso
Place of Deposite NAK
Accession No. 1-1607
Manuscript Features
Marginal additions by the scribe.
Excerpts
Beginning
❖ oṃ namas tripurāyai ||
saundaryavibhramabhūvo(!) bhuvanādhipatya-
sampatya kalpataravas tripure jayanti |
ete kavitvakumudaprakarāvabodha--
pūrṇṇendavas tvayi jagajjanani praṇāmā(!) || 1 ||
devi stutivyatikare kṛtabuddhayas te
vācaspatiprabhṛtayo bhija(ṇḍī)bhavanti |
tasmān nisarggajaḍimā katamo ham atra
stotraṃ tava tripuratāpanapatni katum(!) || 2 ||
mātas tathāpi bhavatī(!) bhavatīvratāpa-
vicchittaye stutimahārṇṇavakarṇṇadhāraḥ |
(śro)tum bhavāni sa bhavaccaraṇāravinda-
bha(kti)grahaḥ kim api māṃ mukharīkaroti || 3 || (fol. 1v1-) (exp. 009)
End
sarvvāṇi sarvvajanavanditapādapadme
padmacchadadyutivilambitanetralakṣmi |
niṣpāpamūrttijanamānasarājahaṅsaṃ(!)
haṅsa(!) tvam āpadam enekavidhāñ(!) janasya || 25 ||
tvaṃ vyāpinīti sumanā iti kuṇḍaleti
tvaṅ kāminīti kamaleti kalāvateti |
tvaṃ mālinīti lalitety a[[ma]]rājiteti || 26 || (fol. 4r3-4v1) (exp. 011-012)
Colophon
iti śrīdevyāyā bṛhaccarcca(!)stavaḥ || ○ || (fol. 4v1-2) (exp. 012)
Microfilm Details
Reel No. A 57/21
Date of Filming 03-11-1970
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 2005